大藏经首页 经藏: 阿含部 | 本缘部 | 般若部 | 法华部·华严部 | 宝积部·涅槃部 | 大集部 | 经集部 | 密教部 律藏: 律部 论藏: 释经论部·毗昙部 | 中观部·瑜伽部
论集部 | 经疏部 | 律疏部·论疏部 | 诸宗部 | 史传部 | 事汇部·外教部·目录部 | 续经疏部 | 续律疏部·续论疏部 | 续诸宗部 | 悉昙部 | 古逸部·疑似部 >>心是莲花佛学网
大寒林圣难拏陀罗尼经
经号:1392  卷号、页码:21 P0908  朝代:【宋】  作者@译者:法天  点击:次    密教部
  No. 1392
  大寒林圣难拏陀罗尼经
  西天中印度摩伽陀国那烂陀寺三藏传教大师赐紫沙门臣法天奉 诏译
  如是我闻。一时薄伽梵。在王舍城中。是时尊者罗睺罗。游于孕欺迦耶怛曩地寒林之中。于大冢间。彼时有诸天魅龙魅药叉罗刹紧捺啰[薛/女]噜荼摩护啰誐。及余一切人非人。饿鬼部多比舍佐供畔拏等之所来魅。亦有多种异类乌鹊。獯狐豺狼虫蚁等。极多扰恼
  于时尊者罗睺罗往诣佛所。到已头面着地。礼世尊足围绕三匝。涕泪悲泣立世尊前
  尔时世尊告罗睺罗言。汝今云何涕泪悲泣住立我前。罗睺罗言如是世尊。我先住于王舍城孕欺迦耶怛曩地寒林之中。于大冢间。彼时有诸天魅龙魅药叉罗刹紧捺啰[薛/女]噜荼摩护啰誐。及余一切人非人。饿鬼部多比舍佐供畔拏等。皆来魅我。亦有多种异类鸟鹊獯狐豺狼诸虫蚁等。极扰恼我
  尔时世尊告尊者罗睺罗。言罗睺罗汝今谛听此有大明秘密难拏陀罗尼。为拥护听众。若苾刍苾刍尼邬播索俱邬播斯迦。长夜利益得安乐故。说此陀罗尼曰
  怛(上)儞也(二合)他(去引一)阿(于肯反去)誐罔(武肯反)誐婆(蒲肯反去)誐(二)嚩[口*楞](转舌)誐(三)僧(去)娑(引去)啰哆[口*朗](转舌)誐 (上四)娑(去引)么嚩娜娑(去引五)婆(蒲肯反去)誐[口*尔](仁际反上)素啰(六)翳迦哆啰(上引)阿啰尾啰(七)哆啰尾啰(八引)哆啰哆啰尾啰(上引九)迦啰尾啰(引)迦啰迦啰尾啰(引十)印娜印娜罽(居翳反)娑(去引)罗(引十一)悍娑(去引)悍娑罽(准上切)娑(去引)啰(引十二)哔唧么攞(去引十三)么贺(引)枳佐(去引)尾呬(去)耻迦(去引十四)迦(去引)攞砌迦(去引)阿(于肯反)虞(去引)娜啰(引十五)惹(引)野(引)惹(引)耶梨迦(去引十六)际攞(去引)翳攞(去引十七)尾跢(去引)梨唧唧醯梨醯梨(十八)三(去)么底嚩素么底(十九)祖鲁曩耻(上)祖鲁祖鲁曩耻(上二十)祖攞曩(引)奶(上)矩曩(引)奶(上二十一)贺(引)栗吒枳(二十二)迦(去引)栗(去)吒枳迦(去引)栗吒枳(二十三)矫(鱼夭反)哩巘驮(去引)哩(二十四)赞拏(上)里么(引)登(去)儗(二十五)达啰抳陀(去引)啰抳(二十六)坞瑟怛啰(三合)播(上)栗计(二十七)迦左迦(引)哩计嚩罗曩(引)奶(二十八)迦(去引)羯栗计(二十九)攞攞么底(三十)啰乞叉(二合)么底(三十一)嚩啰(引)矩礼(三十二)么儞也(二合)帝(三十三)坞怛跛(二合)礼迦啰尾[口*(隶-木+士)](三十四)多啰尾[口*(隶-木+士)](三十五)哆啰哆啰尾[口*(隶-木+士)]矩噜尾[口*(隶-木+士)]矩噜矩噜尾[口*(隶-木+士)](三十六)祖噜祖噜尾[口*(隶-木+士)](三十七)么贺(引)尾[口*(隶-木+士)]誐啰么底(三十八)拶啰么底(三十九)啰乞叉(二合)么底(四十)萨(转舌)嚩(引)啰他(二合)娑(上)驮[宁*页](上四十一)跛啰么(引转舌呼)啰他(二合)娑(引去)驮[宁*页](上四十二)阿钵啰(二合)底贺帝(四十三)印捺噜(二合)啰(引)惹(引四十四)素(引)谟(去引)啰(引)惹(引四十五)嚩噜[口*女] (拏矩反)啰(引)惹(引四十六)矩吠(无闭反)噜(引)啰(引)惹(引四十七)么曩(引)悉尾(二合上)啰(引)惹(引四十八)嚩(去引)素罽啰(引)惹(引四十九)难(去)拏(上引)仡[宁*页](二合)啰(引)惹(引五十)没度(去引)娑贺娑啰(二合引)地跛底(丁曳反)啰(引)惹(引五十一)没度(去引)婆(去) 誐挽(无泮反)达(转舌)么娑嚩(二合引)弭啰(引)惹(引五十二)阿弩哆(上)噜(去引)路(去引)迦(去引)努剑跛迦(五十三)啰乞叉(二合)啰乞叉(二合)[牟*含](去引)阿呬崩(去引五十四)萨(转舌) 嚩萨怛嚩(二合引)难(去引)左(五十五)啰乞产(二合引)迦噜(去引)都(五十六)跛哩怛啰(二合)喃(上五十七)跛哩[薛/女]啰(二合)憾(五十八)跛哩播攞能(去五十九)扇(引)底孕(二合)娑嚩(二合)悉底也(三合)野能(去六十)难(上)拏跛哩贺(引)囕(六十一)设娑怛啰(三合)跛哩贺(引)囕(六十二)尾洒努洒喃(上六十三)尾洒曩(引)舍喃(上六十四)枲(上)么(引)满(去重呼)邓(上)陀(去引)啰抳(上六十五)满邓(上)左矩啰挽(二合无汉反)睹(六十六)尔(上仁际反)嚩都挽(无钵反)哩洒(二合)舍蹬(六十七)跛舍野(二合)都设啰那(上引)设蹬(六十八)怛儞也(二合)他(上引六十九) 嚩攞嚩底(七十)拶啰么底(七十一)哆攞么底(七十二)洛乞叉(二合)么底(七十三)啰乞叉(二合)么底(七十四)护噜么底(七十五)护(上)噜护(上)噜(七十六)普噜普噜(七十七)拶啰拶啰(七十八)设睹咙(二合)讵(其据反)噜讵噜(七十九)么底么底(八十)普弭赞抳(上八十一)迦(去引)里计置(八十二)阿枳娑攞(引)比(上)祢(八十三)娑(引)么曩帝(八十四)护(上)礼窣兔(二合)礼娑他(二合)攞始伽[口*(隶-木+士)](八十五)惹(引)野窣兔(二合引)礼(八十六)惹攞曩(引)奶(上八十七)祖鲁曩(引)奶(上八十八)嚩(引)仡挽(二合无汉反)驮儞(八十九)尾噜(去引)贺抳素(引)鲁呬(上)帝(九十)阿拏(上)[口*(隶-木+士)](上)半拏(上)[口*(隶-木+士)](上九十一)迦啰(引)礼(九十二)紧曩[口*(隶-木+士)](上九十三)计庾[口*(隶-木+士)](上九十四)计都么底(九十五)普蹬誐谜(九十六)普哆么底叹儞曳(上二合)瞢(上)誐礼曳(九十七二合)么贺(引)嚩攞(九十八)鲁(引)呬多母(上)礼(九十九)阿拶鲁抳(上一百)驮啰驮啰(引一百一)惹野(引)里计(一百二)惹野娇(鱼夭反)[口*路](去引)贺抳(一百三)祖噜祖噜(一百四) [口*论](卢恩反转舌)驮[口*论](淮上)驮(一百五)普噜普噜(一百六)麌噜麌噜(一百七)讵(淮前)噜讵噜(一百八)么底么底(一百九)满(重呼)兔么底(一百十)度(上)[口*论](淮上切)驮噜驮[口*梨](一百十一)驮(上) [口*(隶-木+士)](上)驮(上)[口*(隶-木+士)](上一百十二)尾达[口*(隶-木+士)]尾么底尾瑟剑(二合)婆(去)祢(一百十三)曩(引)舍祢尾曩(引)舍祢(一百十四)满(去重呼)驮祢谟(去引)乞叉(二合)抳(一百十五)尾谟(去引)拶祢(一百十六)谟(去引)贺祢婆(去引)嚩祢(一百十七)戍(引)驮(去)祢僧(去)戍驮祢(去一百十八)尾戍(引)驮(去)祢(一百十九)僧(去)契(上)啰抳(一百二十)僧(去)髻啰祢(一百二十一)僧(去)瑳(引)娜祢(一百二十二)僧砌(上)那祢(一百二十三)娑(引去)度跢(上)噜(一百二十四)么(引)儞 (上)么(引)儞(上)贺啰贺啰(一百二十五)满度么底(一百二十六)呬哩呬哩(一百二十七)企哩企哩伽啰礼(一百二十八)护噜护噜(一百二十九)冰(去)誐礼(一百三十)曩谟(引)窣睹(二合)没驮(去引)喃(去)婆誐嚩蹬(引)娑嚩(二合引)贺(引一百三十一)
  Tad yathaa, a^ngaa va^ngaa kali^ngaa bha^ngaa vara^ngaa sa^msaaratara^ngaa, saasada^ngaa, bhagaa, asuraa, ekatara^ngaa, asuraviiraa, tara viiraa tara tara viiraa, kara viiraa, kara kara viiraa, indraa indra kisaraa, hansaa hansa kisaraa picimalaa. Mahaaceiccaa. Vihe.thikaa, kaalucchikaa, a^ngaadaraa jayaa jayaa likaa delaa elaa cintaali, cili cili hili hili sumati, vasuvati, culu na.d.de, culu culu nadre, culu 3 na.d.de, culu naa.di, kunaadi, haarii.taki 2, kaarii.taki 2, varii.taki 2 gauri 2 gandhaari, ca.n.daali, vctaali, maata^ngi, vacasi, dhara^ni, dhara^ni, tara^ni taara^ni, .da^m.s.tramaalike, kaca kaacike, kaca vaacike, caranaa.tike, kaka lipte, lalamati, lak.samat ,varaaha ku- le, matpale(?), utpale, dhaaraa kuli paaraa kuli, karaviire, kara kara viire, tara viire, tara tara viire, kuru viire, kuru kuru vii- re, curu viire, curu 2 viire, mahaa viire, iramati, caramati, rak.samati, sarvaartha saadhani, paramaartha saadhani, aprati hate, indro raajaa, yamo raajaa, var.no raajaa, kuvero raajaa, kumbaa.n.do raajaa, manasvii raajaa, vaasukii raajaa, da.n.dakii raajaa,da.n.daagnii raajaa, dh.rtaraa.s.tro raajaa, viruu.dako raajaa, virupak.so raajaa, brahmaa sahasraadhipatii raajaa, buddho bhagavaan dharma svaamii raajaa, anutta- ro lokaanukampaka.h. Manasaparivaarasya sarvasattvaa~nca rak.sa^m kurvantu gupti^m parigraa.na^m parigraaha^m paripaara^m `saant- i^m svastyana^m da.n.da parihaara^m `sastra parihaara^m vi.saduu.sa.na^m vi.sanaa`sana^m `siimaavandhandhara.nii vandha~nca kuruvantu jiivatu var.sa `sata^m pa`syatu `saradaa^m `sata^m. Tad yathaa, ilaamilaa, utpalaa, iramati viramati rak.samati haramati talamati la- k.samati, kuru 2 mati, hurumati huru 2, phuru 2, curu 2, khara 2, khuru 2 mati 2 bhuumi ca.n.da, kaalike, abhisa^mlaa.site, sa- malate, hule sthuule sthuule `sikhare, jaya sthuule, valavaduu(?), jayana^nge, cala naa.di, curu naa.di, curu curu aa.di, vaag vand- hani, virohini, gorohini, a.n.dare pa.n.dare, karaale, kinnare, vidure, keyure ketumati, bhuutamati, bhuuta^ngame, dhauye ma^ngal- ye, hiranye garbhe. Mahaavale, avale, kitamuule, acala ca.n.de, dhurandharaa, jayaa like, jayaa gorohioi, curu 2 phuru 2 cundha 2 khuru 2 phuru 2 khuramati, vandhamati svaahaa, dhurandhare 2 vidhare. vimati, viskambhini, bhaavani vibhaavani, naa`sani vinaa`sani, vandhani, mok.sa.ni `sodhani, saadhani, sa^m`sodhani, vi`sodhani, sa^mkhira.ni, sa^mkira.ni sa^mcchindani. Saadhu turamaa- ne, turu 2 manohara 2 vandhumati, hiri 2 khiri 2 khurali, huru 2 khuru 2 pi^ngale mano`stu buddhaanaa^m bhagavataa^m svaahaa.
  复次罗喉罗。此大明陀罗尼念诵之人。能以香花而作供养。及结印契志心念诵一百八遍结诸线索系于手上及安颈上。即得周遍百踰缮那能为拥护。人非人等悉皆远离。亦乃不被水火之所焚漂刀杖毒药疟病沴疾。不能侵害亦不中夭尾怛拏病及明咒术。诵此真言皆得安乐。若他系缚即得解脱一切灾恼。言诵斗诤亦悉除灭
  若有鬼魅来作娆乱不退散者。但专志心诵此真言。彼等鬼神见持诵人。如执金刚大药叉主纯一金刚。威猛炽盛炎烈火焰。四大天
  王各执铁轮。锋利刀剑逐令驰散。头破七分身体劈裂
  若彼鬼魅还本住处。彼诸同类不容入众。亦不令住阿吒迦嚩底大王都城。复次罗睺罗此难拏大明陀罗尼志心诵持。即得远离王贼水火毒气刀杖。旷野山林险难恶道。往来之者一切无畏
  复次罗睺罗。此难拏大明陀罗尼。九十一殑伽沙数诸佛。已说今说当说。具足神通。大神通者诸天龙药叉犍闼婆阿素洛[薛/女]鲁荼摩护啰誐。一切群生围绕礼拜。彼诸众生离一切怖皆得安乐
  时尊者罗睺罗及诸大众闻世尊说一心信受礼佛而退
  大寒林圣难拏陀罗尼经
Copyright © 2002-2008 XSLH.ORG 心是莲花 版权所有
沪ICP备14037949号-3